PDA

View Full Version : Ekoham Bahushyami



rama_t
21 November 2013, 04:39 PM
Namasthe All

"EKOHAM BAHUSHYAMI". I heard this sentence as quoted by many Gurus.
Does anyone know if this is from one of the Veda's or some other scripture..?

Jaskaran Singh
03 December 2013, 01:00 AM
Oops, I can't believe I didn't notice this post before, lol. :p
This verse is indeed from the Veda-s, although it's not written in exactly the same way; nonetheless, "tadaikShata bahu syAM prajAyeyeti..." comes from the chhAndogya upaniShad:

सदेव सोम्येदम् अग्र आसीदेकमेवाद्वितीयम्।
तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम्।
तस्मादसतः सज्जायत॥६.२.१॥
कुतस्तु खलु सोम्यैवं स्यादिति होवाच।
कथमसतः सज्जायेतेति।
सत्त्वेव सोम्येदम् अग्र आसीदेकमेवाद्वितीयम्॥६.२.२॥
तदैक्षत।
बहु स्यां प्रजायेयेति।
तत्तेजोऽसृजत।
तत्तेज ऐक्षत।
बहु स्यां प्रजायेयेति।
तदपोऽसृजत।
तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते॥६.२.३॥

Transliteration:
sadeva somyedam agra AsIdekamevAdvitIyam|
taddhaika Ahurasadevedamagra AsIdekamevAdvitIyam|
tasmAdasataH sajjAyata||6.2.1||
kutastu khalu somyaivaM syAditi hovAcha|
kathamasataH sajjAyeteti|
sattveva somyedam agra AsIdekamevAdvitIyam||6.2.2||
tadaikShata|
bahu syAM prajAyeyeti|
tattejo.asR^ijata|
tatteja aikShata|
bahu syAM prajAyeyeti|
tadapo.asR^ijata|
tasmAdyatra kva cha shochati svedate vA puruShastejasa eva tadadhyApo jAyante||6.2.3||