PDA

View Full Version : Font Styles



sarabhanga
08 June 2006, 06:21 AM
Namaste,

There are various new fonts added to the list of specified fonts for messages.

If you don't have a particular font installed, then text will be displayed in the default font-face. And for Windows systems the default for Devanagari will probably be Mangal ~ and if you don't have Mangal (or some equivalent) then the Devanagari text may not be displayed at all.

For Mac systems I have no idea how any of these fonts appear, and perhaps there are more appropriate fonts for Mac users ~ any comments?


Latin Fonts:

Arial ~ hari om | satyam śivam sundaram | om namah śivāya ||

Arial Black ~ hari om | satyam śivam sundaram | om namah śivāya ||

Arial Narrow ~ hari om | satyam śivam sundaram | om namah śivāya ||

Book Antiqua ~ hari om | satyam śivam sundaram | om namah śivāya ||

Century Gothic ~ hari om | satyam śivam sundaram | om namah śivāya ||

Comic Sans MS ~ hari om | satyam śivam sundaram | om namah śivāya ||

Courier New ~ hari om | satyam śivam sundaram | om namah śivāya ||

Garamond ~ hari om | satyam śivam sundaram | om namah śivāya ||

Georgia ~ hari om | satyam śivam sundaram | om namah śivāya ||

Lucida Console ~ hari om | satyam śivam sundaram | om namah śivāya ||

Lucida Sans Unicode ~ hari om | satyam śivam sundaram | om namah śivāya ||

Lucida Calligraphy ~ hari om | satyam shivam sundaram | om namah shivaya ||

Palatino Linotype ~ hari om | satyam śivam sundaram | om namah śivāya ||

Tahoma ~ hari om | satyaṁ śivaṁ sundaram | oṁ namaḥ śivāya ||

Times New Roman ~ hari om | satyam śivam sundaram | om namah śivāya ||

Trebuchet MS ~ hari om | satyam śivam sundaram | om namah śivāya ||

URW Palladio ITU ~ hari om | satyaṁ śivaṁ sundaram | oṁ namaḥ śivāya ||

Verdana ~ hari om | satyam śivam sundaram | om namah śivāya ||


Devanagari Fonts:

Chandas ~ हरि ॐ । सत्यं शिवं सुन्दरम् । ओं नमः शिवाय ॥
hari om | satyaṁ śivaṁ sundaram | oṁ namaḥ śivāya ||

Sanskrit 2003 ~ हरि ॐ । सत्यं शिवं सुन्दरम् । ओं नमः शिवाय ॥
hari om | satyaṁ śivaṁ sundaram | oṁ namaḥ śivāya ||

Uttara ~ हरि ॐ । सत्यं शिवं सुन्दरम् । ओं नमः शिवाय ॥

Mangal ~ हरि ओं सत्यं शिवं सुन्दरम् । ओं नमः शिवाय ॥