PDA

View Full Version : 108 Names of Tara



shian
05 October 2011, 04:05 AM
Well, we can find Hindu term here :

tārāṣṭottaraśatanāmastotram

The opening :

śrīmatpotalake ramye nānādhātuvirājite |
nānādrumalatākīrṇe nānāpakṣinikūjite || 1 ||

nānānirjharabhāṅkārairnānāmṛgasamākule |
nānākusumajātībhiḥ samantādadhivāsite || 2 ||

nānāhṛdyaphalopetaṣaṭpadodgītaniḥsvanaiḥ |
kinnarairmadhurodgītairmattaravāraṇasaṁkulaiḥ || 3 ||

siddhavidyādharagaṇairgandharvaiśca ninādite |
munibhirvītarāgaiśca satataṁ suniṣevite|| 4 ||

bodhisattvagaṇaiścānyairdaśabhūmīśvarairapi |
āryatārādibhirdevairvidyārājñīsahasrakaiḥ || 5 ||

krodharājagaṇaiścānyairhayagrīvādibhirvṛte |
sarvasattvahite yukto bhagavānavalokitaḥ || 6 ||

vyājahāra tataḥ śrīmān padmagarbhāsane sthitaḥ |
mahatā tapasā yukto maitryā ca kṛpayānvitaḥ || 7 ||




dharmaṁ dideśa tasyāṁ ca mahatyāṁ devaparṣadi |
tatrāpaviddhamāgamya vajrapāṇirmahābalaḥ || 8 ||

parayā kṛpayā yuktaḥ papraccha cāvalokitam |
taskaroragasiṁhogragajavyāghrādisaṁkule || 9 ||

sīdantyamī mune sattvā magnāḥ saṁsārasāgare |
baddhāḥ sāṁsārikaiḥ pāśai rāgadveṣatamomayaiḥ || 10 ||

mucyante yena sattvāste tanme brūhi mahāmune |
evamukto jagannāthaḥ sa śrīmānavalokitaḥ || 11 ||

uvāca madhurāṁ vāṇīṁ vajrapāṇiṁ prabodhinīm |
śṛṇu guhyakarājendra amitābhasya tāyaṇīḥ(ṇīm) || 12 ||

praṇidhānavaśotpannāṁ mamājñāṁ lokamātaram |
mahākaruṇayopetāṁ jagaduddharaṇoddhṛtām || 13 ||

uditādityasaṁkāśāṁ purṇenduvadanaprabhām |
bhāṣayantīmimāṁ tārāṁ sadevāsuramānuṣān || 14 ||

kampayantīṁ ca trīn lokān trāsayantīṁ yakṣarākṣasān |
nīlotpalakarāṁ devīṁ mā bhairmā bhairiti bruvan || 15 ||

jagatsaṁrakṣaṇārthayāhamutpāditā jinaiḥ |
kāntāre śastrasaṁpāte nānābhayasamākule || 16 ||

smaraṇādeva nāmāni sattvān rakṣāmyahaṁ sadā |
tārayiṣyāmyahaṁ sattvān nānābhayamahārṇavāt || 17 ||

tena tāreti māṁ loke gāyanti munipuṁgavāḥ |
kṛtāñjalipuṭo bhūtvā tataḥ sādarasādhvasaḥ || 18 ||

jvalayatyantarikṣe tāmidaṁ vacanamabravīt |
nāmāṣṭaśatakaṁ brūhi yatpurā kīrtitaṁ jinaiḥ || 19 ||

daśabhūmīśvarairnāthairbodhisattvairmaharddhikaiḥ |
sarvapāpaharaṁ puṇyaṁ māṅgalyaṁ kīrtivarddhanam || 20 ||

dhanadhānyakaraṁ caiva ārogyaṁ puṣṭivardhanam |
āyurārogyajanakaṁ sarvasattvasukhāvaham || 21 ||

lakṣmyāḥ śriyaḥ sthāpakaṁ ca sarvasattvavivarddhanam |
maitrīmālambya sattvānāṁ tatkīrtaya mahāmune || 22 ||

evamukte jagannāthaḥ prahasannavalokitaḥ |
vyavalokya diśaḥ sarvā maitrīspharaṇayā dṛśā || 23 ||

dakṣiṇaṁ karamuddhṛtya puṇyalakṣaṇamaṇḍitam |
tamuvāca mahāprājñaḥ sādhu sādhu mahātapa || 24 ||




nāmāni śṛṇu mahābhāga sarvasattvaikavatsare |
yāni saṁkīrtya manujā sampadā syurdhaneśvarāḥ || 25 ||

sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ |
akālamṛtyunirdagdhāścyutā yānti sukhāvatīm || 26 ||

tānyahaṁ sampravakṣyāmi devasaṁghāḥ śṛṇuta me |
anumodadhvametadvā bhaviṣyadhvaṁ sunirvṛtāḥ || 27 ||

oṁ locane sulocane tāre tārodbhave sarvasattvānukampini sarvasattvatāriṇi sahasrabhuje sahasranetre |
oṁ namo bhagavate avalokaya avalokaya māṁ sarvasattvāṁśca huṁ huṁ phaṭ phaṭ svāhā |
oṁ śuddhe viśuddhe sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpi mahāprājñe prabalavarabhūṣite |
aparājitā mahāraudrī viśvarūpī mahābalā | oṁ suśriye ||28||


Here is The 108 Name :

oṁ kalyāṇī mahātejā lokadhātrī mahāyaśāḥ |
sarasvatī viśālākṣī prajñā śrīrbuddhivardhinī || 29 ||

dhṛtidā puṣṭidā svāhā oṁkārā kāmarūpiṇī |
sarvasattvahitodyuktā saṁgrāmottāriṇī jayā || 30 ||

prajñāpāramitā devī āryatārā manoramā |
dundubhī śaṅkhinī pūrṇā vidyārājñī priyamvadā || 31 ||

candrānanā mahāgaurī ajitā pītavāsasā |
mahāmāyā mahāśvetā mahābalaparākramā || 32 ||

mahāraudrī mahācaṇḍī duṣṭasattvaniṣūdinī |
praśāntā śāntarūpā ca vijayā jvalanaprabhā || 33 ||

vidyunmārī dhvajī khaṅgī cakrī cāpodyatāyudhā |
jambhano stambhanī kālī kālarātrirniśācarī || 34 ||

rakṣaṇī mohanī śāntā kāntārī drāvaṇī śubhā |
brahmāṇī vedamātā ca guhyā ca guhyavāsinī || 35 ||

māṅgalyā śāṅkarī saumyā jātavedā manojavā |
kapālinī mahāvegā sandhyā satyā'parājitā || 36 ||

sārthavāhakṛpādṛṣṭirnaṣṭamārgapradarśinī |
varadā śāsanī śāstrī surūpā'mṛtavikramā || 37 ||



śarvarī yoginī siddhā caṇḍārī(lī)amṛtā dhruvā |
dhanyā puṇyā mahābhāgā śubhagā priyadarśanā || 38 ||

kṛtāntatrāsinī bhīmā ugrā ugramahātapā |
jagaddhite sadodyuktā śaraṇyā bhaktavatsalā || 39 ||

vāgīśvarī śivā sūkṣmā nityā sarvakramānugā |
sarvārthasādhanī bhadrā goptrī dhātrī dhanapradā || 40 ||

abhayā gautamī puṇyā śrīmallokeśvarātmajā || iti || (108)
tārānāmaguṇānantā sarvāśāparipūrakā || 41||
oṁ tāre kṛpāvare śrīkleśaśravaṇīye svāhā |

Phala Sruti

nāmnāmaṣṭottaraśataṁ hyetadyatkīrtitaṁ mayā |
rahasyabhūtaṁ guhyaṁ ca devānāmapi durlabham || 42 ||

saubhāgyabhogakaraṇaṁ sarvakilviṣanāśanam |
sarvavyādhipraśamanaṁ sarvasattvasukhāvaham || 43 ||

trikālaṁ yaḥ paṭheddhīmān śucisthāne samāhitaḥ |
so'cireṇaiva kālena rājyaśriyamavāpnuyāt || 44 ||

duḥkhī syāttu sukhī nityaṁ daridro dhanavān bhavet |
putro bhavenmahāprājño medhāvī ca na saṁśayaḥ || 45 ||

bandhanānmucyate baddho vyavahāre jayo bhavet |
śatravo mitratāṁ yānti śṛṅgiṇaḥ śunakā api || 46 ||

saṁgrāme saṁkaṭe durge nānābhayasamucchrite |
smaraṇādeva nāmāni sarvānbhayānapohati || 47 ||

nākālamṛtyurbhavati prāpnoti vipulāśayam |
mānuṣye saphalaṁ janma tasyaikasya mahātmanaḥ || 48 ||

yaścedaṁ prātarutthāya mānavaḥ kīrtayiṣyati |
sa dīrghakālamāyuṣmān śriyaṁ ca labhate naraḥ || 49 ||

devā nāgāstathā yakṣā gandharvā kaṭhapūtanāḥ |
piśācā rākṣasā bhūtā mātaro raudratejasāḥ || 50 ||

ḍākinyastārakāḥ pretāḥ skandomādyā mahāgrahāḥ |
chāyāpasmārakāścaiva kheṭakā khārdakādayaḥ || 51 ||



vetālāściṁcakā preṣyā ye cānye duṣṭacetasaḥ |
chāyāmapi na laṅghanti kiṁ punastasya vigraham || 52 ||

duṣṭasattvā na bādhante vyādhayo nākramanti ca |
sarvaiśvaryaguṇairyukto vaṁśavṛddhiśca jāyate || 53 ||

jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ |
prītimāṁśca mahāvāgmī sarvaśāstraviśāradaḥ || 54 ||

kalyāṇamitrasaṁsevī bodhicittavibhūṣitaḥ |
sadā'virahito buddhairyatra yatropapadyate || 55 ||

Mana
06 October 2011, 08:42 AM
Namasté shian,

Your post is intriguing, yet those here unfamiliar with the language, will be left guessing; would you mind expanding a little for me?
Maybe give a little more insight in to your posting in English for those of us who are in not versed in Sanskrit or maybe even Pali?

Thank you kindly.

praNAma

mana

shian
06 October 2011, 09:43 PM
Namasté shian,

Your post is intriguing, yet those here unfamiliar with the language, will be left guessing; would you mind expanding a little for me?
Maybe give a little more insight in to your posting in English for those of us who are in not versed in Sanskrit or maybe even Pali?

Thank you kindly.

praNAma

mana

Hello Mana,
that is 108 Names of Tara, just like another names of Devi,
there is have 1000 Names of Lalita, 108 names of Sarasvati, 108 names of Durga.

But for all, the good choice is Devi Khadgamala Stotram, this is not harm and very fast to get Devi blessings, even if you dont have Guru.

shian
06 October 2011, 09:49 PM
About Devi Khadgamala Stotram, you can search in youtube and you will get the text and you can learn how to chant it.

No need any complex ritual for chant it, just make sure that you have clean your body, mouth etc, then prepare pure body, mind, and speech.

This stotram not harm, wish fulfilling and you will get whatever others can get through by Sadhanas.