Results 1 to 4 of 4

Thread: 108 Names of Tara

  1. #1

    108 Names of Tara

    Well, we can find Hindu term here :

    tārāṣṭottaraśatanāmastotram

    The opening :

    śrīmatpotalake ramye nānādhātuvirājite |
    nānādrumalatākīrṇe nānāpakṣinikūjite || 1 ||

    nānānirjharabhāṅkārairnānāmṛgasamākule |
    nānākusumajātībhiḥ samantādadhivāsite || 2 ||

    nānāhṛdyaphalopetaṣaṭpadodgītaniḥsvanaiḥ |
    kinnarairmadhurodgītairmattaravāraṇasaṁkulaiḥ || 3 ||

    siddhavidyādharagaṇairgandharvaiśca ninādite |
    munibhirvītarāgaiśca satataṁ suniṣevite|| 4 ||

    bodhisattvagaṇaiścānyairdaśabhūmīśvarairapi |
    āryatārādibhirdevairvidyārājñīsahasrakaiḥ || 5 ||

    krodharājagaṇaiścānyairhayagrīvādibhirvṛte |
    sarvasattvahite yukto bhagavānavalokitaḥ || 6 ||

    vyājahāra tataḥ śrīmān padmagarbhāsane sthitaḥ |
    mahatā tapasā yukto maitryā ca kṛpayānvitaḥ || 7 ||




    dharmaṁ dideśa tasyāṁ ca mahatyāṁ devaparṣadi |
    tatrāpaviddhamāgamya vajrapāṇirmahābalaḥ || 8 ||

    parayā kṛpayā yuktaḥ papraccha cāvalokitam |
    taskaroragasiṁhogragajavyāghrādisaṁkule || 9 ||

    sīdantyamī mune sattvā magnāḥ saṁsārasāgare |
    baddhāḥ sāṁsārikaiḥ pāśai rāgadveṣatamomayaiḥ || 10 ||

    mucyante yena sattvāste tanme brūhi mahāmune |
    evamukto jagannāthaḥ sa śrīmānavalokitaḥ || 11 ||

    uvāca madhurāṁ vāṇīṁ vajrapāṇiṁ prabodhinīm |
    śṛṇu guhyakarājendra amitābhasya tāyaṇīḥ(ṇīm) || 12 ||

    praṇidhānavaśotpannāṁ mamājñāṁ lokamātaram |
    mahākaruṇayopetāṁ jagaduddharaṇoddhṛtām || 13 ||

    uditādityasaṁkāśāṁ purṇenduvadanaprabhām |
    bhāṣayantīmimāṁ tārāṁ sadevāsuramānuṣān || 14 ||

    kampayantīṁ ca trīn lokān trāsayantīṁ yakṣarākṣasān |
    nīlotpalakarāṁ devīṁ mā bhairmā bhairiti bruvan || 15 ||

    jagatsaṁrakṣaṇārthayāhamutpāditā jinaiḥ |
    kāntāre śastrasaṁpāte nānābhayasamākule || 16 ||

    smaraṇādeva nāmāni sattvān rakṣāmyahaṁ sadā |
    tārayiṣyāmyahaṁ sattvān nānābhayamahārṇavāt || 17 ||

    tena tāreti māṁ loke gāyanti munipuṁgavāḥ |
    kṛtāñjalipuṭo bhūtvā tataḥ sādarasādhvasaḥ || 18 ||

    jvalayatyantarikṣe tāmidaṁ vacanamabravīt |
    nāmāṣṭaśatakaṁ brūhi yatpurā kīrtitaṁ jinaiḥ || 19 ||

    daśabhūmīśvarairnāthairbodhisattvairmaharddhikaiḥ |
    sarvapāpaharaṁ puṇyaṁ māṅgalyaṁ kīrtivarddhanam || 20 ||

    dhanadhānyakaraṁ caiva ārogyaṁ puṣṭivardhanam |
    āyurārogyajanakaṁ sarvasattvasukhāvaham || 21 ||

    lakṣmyāḥ śriyaḥ sthāpakaṁ ca sarvasattvavivarddhanam |
    maitrīmālambya sattvānāṁ tatkīrtaya mahāmune || 22 ||

    evamukte jagannāthaḥ prahasannavalokitaḥ |
    vyavalokya diśaḥ sarvā maitrīspharaṇayā dṛśā || 23 ||

    dakṣiṇaṁ karamuddhṛtya puṇyalakṣaṇamaṇḍitam |
    tamuvāca mahāprājñaḥ sādhu sādhu mahātapa || 24 ||




    nāmāni śṛṇu mahābhāga sarvasattvaikavatsare |
    yāni saṁkīrtya manujā sampadā syurdhaneśvarāḥ || 25 ||

    sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ |
    akālamṛtyunirdagdhāścyutā yānti sukhāvatīm || 26 ||

    tānyahaṁ sampravakṣyāmi devasaṁghāḥ śṛṇuta me |
    anumodadhvametadvā bhaviṣyadhvaṁ sunirvṛtāḥ || 27 ||

    oṁ locane sulocane tāre tārodbhave sarvasattvānukampini sarvasattvatāriṇi sahasrabhuje sahasranetre |
    oṁ namo bhagavate avalokaya avalokaya māṁ sarvasattvāṁśca huṁ huṁ phaṭ phaṭ svāhā |
    oṁ śuddhe viśuddhe sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpi mahāprājñe prabalavarabhūṣite |
    aparājitā mahāraudrī viśvarūpī mahābalā | oṁ suśriye ||28||


    Here is The 108 Name :

    oṁ kalyāṇī mahātejā lokadhātrī mahāyaśāḥ |
    sarasvatī viśālākṣī prajñā śrīrbuddhivardhinī || 29 ||

    dhṛtidā puṣṭidā svāhā oṁkārā kāmarūpiṇī |
    sarvasattvahitodyuktā saṁgrāmottāriṇī jayā || 30 ||

    prajñāpāramitā devī āryatārā manoramā |
    dundubhī śaṅkhinī pūrṇā vidyārājñī priyamvadā || 31 ||

    candrānanā mahāgaurī ajitā pītavāsasā |
    mahāmāyā mahāśvetā mahābalaparākramā || 32 ||

    mahāraudrī mahācaṇḍī duṣṭasattvaniṣūdinī |
    praśāntā śāntarūpā ca vijayā jvalanaprabhā || 33 ||

    vidyunmārī dhvajī khaṅgī cakrī cāpodyatāyudhā |
    jambhano stambhanī kālī kālarātrirniśācarī || 34 ||

    rakṣaṇī mohanī śāntā kāntārī drāvaṇī śubhā |
    brahmāṇī vedamātā ca guhyā ca guhyavāsinī || 35 ||

    māṅgalyā śāṅkarī saumyā jātavedā manojavā |
    kapālinī mahāvegā sandhyā satyā'parājitā || 36 ||

    sārthavāhakṛpādṛṣṭirnaṣṭamārgapradarśinī |
    varadā śāsanī śāstrī surūpā'mṛtavikramā || 37 ||



    śarvarī yoginī siddhā caṇḍārī(lī)amṛtā dhruvā |
    dhanyā puṇyā mahābhāgā śubhagā priyadarśanā || 38 ||

    kṛtāntatrāsinī bhīmā ugrā ugramahātapā |
    jagaddhite sadodyuktā śaraṇyā bhaktavatsalā || 39 ||

    vāgīśvarī śivā sūkṣmā nityā sarvakramānugā |
    sarvārthasādhanī bhadrā goptrī dhātrī dhanapradā || 40 ||

    abhayā gautamī puṇyā śrīmallokeśvarātmajā || iti || (108)
    tārānāmaguṇānantā sarvāśāparipūrakā || 41||

    oṁ tāre kṛpāvare śrīkleśaśravaṇīye svāhā |

    Phala Sruti

    nāmnāmaṣṭottaraśataṁ hyetadyatkīrtitaṁ mayā |
    rahasyabhūtaṁ guhyaṁ ca devānāmapi durlabham || 42 ||

    saubhāgyabhogakaraṇaṁ sarvakilviṣanāśanam |
    sarvavyādhipraśamanaṁ sarvasattvasukhāvaham || 43 ||

    trikālaṁ yaḥ paṭheddhīmān śucisthāne samāhitaḥ |
    so'cireṇaiva kālena rājyaśriyamavāpnuyāt || 44 ||

    duḥkhī syāttu sukhī nityaṁ daridro dhanavān bhavet |
    putro bhavenmahāprājño medhāvī ca na saṁśayaḥ || 45 ||

    bandhanānmucyate baddho vyavahāre jayo bhavet |
    śatravo mitratāṁ yānti śṛṅgiṇaḥ śunakā api || 46 ||

    saṁgrāme saṁkaṭe durge nānābhayasamucchrite |
    smaraṇādeva nāmāni sarvānbhayānapohati || 47 ||

    nākālamṛtyurbhavati prāpnoti vipulāśayam |
    mānuṣye saphalaṁ janma tasyaikasya mahātmanaḥ || 48 ||

    yaścedaṁ prātarutthāya mānavaḥ kīrtayiṣyati |
    sa dīrghakālamāyuṣmān śriyaṁ ca labhate naraḥ || 49 ||

    devā nāgāstathā yakṣā gandharvā kaṭhapūtanāḥ |
    piśācā rākṣasā bhūtā mātaro raudratejasāḥ || 50 ||

    ḍākinyastārakāḥ pretāḥ skandomādyā mahāgrahāḥ |
    chāyāpasmārakāścaiva kheṭakā khārdakādayaḥ || 51 ||



    vetālāściṁcakā preṣyā ye cānye duṣṭacetasaḥ |
    chāyāmapi na laṅghanti kiṁ punastasya vigraham || 52 ||

    duṣṭasattvā na bādhante vyādhayo nākramanti ca |
    sarvaiśvaryaguṇairyukto vaṁśavṛddhiśca jāyate || 53 ||

    jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ |
    prītimāṁśca mahāvāgmī sarvaśāstraviśāradaḥ || 54 ||

    kalyāṇamitrasaṁsevī bodhicittavibhūṣitaḥ |
    sadā'virahito buddhairyatra yatropapadyate || 55 ||

    OM. VAJRA. VISHNUYA. SVAHA
    OM. VAJRA. GARUDA. CALE CALE. HUM PHAT


    OM. AMOGHA VAIROCANA. MAHA-MUDRA. MANI PADMA JVALA PRAVARTTAYA. HUM

    Om Saha Nau-Avatu |
    Saha Nau Bhunaktu |
    Saha Viiryam Karava-Avahai |
    Tejasvi Nau-Adhii-Tam-Astu Maa Vidviss-Aavahai |
    Om Shaantih Shaantih Shaantih ||


  2. #2

    Re: 108 Names of Tara

    Namasté shian,

    Your post is intriguing, yet those here unfamiliar with the language, will be left guessing; would you mind expanding a little for me?
    Maybe give a little more insight in to your posting in English for those of us who are in not versed in Sanskrit or maybe even Pali?

    Thank you kindly.

    praNAma

    mana

  3. #3

    Re: 108 Names of Tara

    Quote Originally Posted by Mana View Post
    Namasté shian,

    Your post is intriguing, yet those here unfamiliar with the language, will be left guessing; would you mind expanding a little for me?
    Maybe give a little more insight in to your posting in English for those of us who are in not versed in Sanskrit or maybe even Pali?

    Thank you kindly.

    praNAma

    mana
    Hello Mana,
    that is 108 Names of Tara, just like another names of Devi,
    there is have 1000 Names of Lalita, 108 names of Sarasvati, 108 names of Durga.

    But for all, the good choice is Devi Khadgamala Stotram, this is not harm and very fast to get Devi blessings, even if you dont have Guru.

    OM. VAJRA. VISHNUYA. SVAHA
    OM. VAJRA. GARUDA. CALE CALE. HUM PHAT


    OM. AMOGHA VAIROCANA. MAHA-MUDRA. MANI PADMA JVALA PRAVARTTAYA. HUM

    Om Saha Nau-Avatu |
    Saha Nau Bhunaktu |
    Saha Viiryam Karava-Avahai |
    Tejasvi Nau-Adhii-Tam-Astu Maa Vidviss-Aavahai |
    Om Shaantih Shaantih Shaantih ||


  4. #4

    Re: 108 Names of Tara

    About Devi Khadgamala Stotram, you can search in youtube and you will get the text and you can learn how to chant it.

    No need any complex ritual for chant it, just make sure that you have clean your body, mouth etc, then prepare pure body, mind, and speech.

    This stotram not harm, wish fulfilling and you will get whatever others can get through by Sadhanas.

    OM. VAJRA. VISHNUYA. SVAHA
    OM. VAJRA. GARUDA. CALE CALE. HUM PHAT


    OM. AMOGHA VAIROCANA. MAHA-MUDRA. MANI PADMA JVALA PRAVARTTAYA. HUM

    Om Saha Nau-Avatu |
    Saha Nau Bhunaktu |
    Saha Viiryam Karava-Avahai |
    Tejasvi Nau-Adhii-Tam-Astu Maa Vidviss-Aavahai |
    Om Shaantih Shaantih Shaantih ||


Thread Information

Users Browsing this Thread

There are currently 2 users browsing this thread. (0 members and 2 guests)

Similar Threads

  1. Sikh Sabhas Demystified
    By Believer in forum Sikhism
    Replies: 33
    Last Post: 01 January 2015, 10:14 PM
  2. KAnchi ParamAchArya satsangham
    By saidevo in forum Bhakti & Karma
    Replies: 23
    Last Post: 07 January 2013, 11:20 PM
  3. Mother Divine and Grahas
    By yajvan in forum Jyotish
    Replies: 19
    Last Post: 09 December 2012, 08:40 PM
  4. another question about Tara...
    By heartfully in forum Shakta
    Replies: 8
    Last Post: 23 December 2009, 02:52 PM
  5. Shakti
    By satay in forum Shakta
    Replies: 32
    Last Post: 16 May 2007, 11:13 PM

Bookmarks

Posting Permissions

  • You may not post new threads
  • You may not post replies
  • You may not post attachments
  • You may not edit your posts
  •